ES/CC Madhya 3.92
Śrī Caitanya-caritāmṛta - Madhya-līlā - Capítulo 3: La estancia del Señor Śrī Caitanya Mahāprabhu en casa de Advaita Ācārya
Su Divina Gracia A. C. Bhaktivedanta Swami Prabhupada
TEXTO 92
- nānā yatna-dainye prabhure karāila bhojana
- ācāryera icchā prabhu karila pūraṇa
PALABRA POR PALABRA
nānā yatna-dainye — de ese modo, con repetidos esfuerzos y con humildad; prabhure — al Señor Caitanya Mahāprabhu; karāila — hizo; bhojana — comer; ācāryera icchā — el deseo de Advaita Ācārya; prabhu — el Señor Caitanya Mahāprabhu; karila — hizo; pūraṇa — satisfacción.
TRADUCCIÓN
De ese modo, mediante repetidos ruegos humildes, Advaita Ācārya hizo que Śrī Caitanya Mahāprabhu y el Señor Nityānanda comiesen. Así, Caitanya Mahāprabhu satisfizo todos los deseos de Advaita Ācārya.