ES/CC Madhya 7.70


Su Divina Gracia A. C. Bhaktivedanta Swami Prabhupada


TEXTO 70

eta bali’ mahāprabhu karilā gamana
mūrcchita hañā tāhāṅ paḍilā sārvabhauma


PALABRA POR PALABRA

eta bali’ — diciendo esto; mahāprabhu — Śrī Caitanya Mahāprabhu; karilā — hizo; gamana — partida; mūrcchita — desmayado; hañā — quedando; tāhāṅ — allí; paḍilā — cayó; sārvabhauma — Sārvabhauma Bhaṭṭācārya.


TRADUCCIÓN

Diciendo esto, Śrī Caitanya Mahāprabhu partió de viaje. Inmediatamente, Sārvabhauma Bhaṭṭācārya se desmayó y cayó al suelo.