ES/CC Madhya 22.149
TEXTO 149
- rāgātmikā-bhakti — ‘mukhyā’ vraja-vāsi-jane
- tāra anugata bhaktira ‘rāgānugā’-nāme
PALABRA POR PALABRA
rāgātmikā-bhakti — servicio devocional espontáneo; mukhyā — preeminente; vraja-vāsi-jane — en los habitantes de Vraja, Vṛndāvana; tāra — ese; anugata — seguir; bhaktira — de servicio devocional; rāgānugā-nāme — llamado rāgānugā, o que sigue el servicio devocional espontáneo.
TRADUCCIÓN
«Los habitantes originales de Vṛndāvana están espontáneamente apegados a Kṛṣṇa y al servicio devocional. Nada puede compararse a ese servicio devocional espontáneo, que se denomina rāgātmikā bhakti. Cuando un devoto sigue los pasos de los devotos de Vṛndāvana, su servicio devocional se denomina rāgānugā bhakti.
SIGNIFICADO
En su Bhakti-sandarbha, Jīva Gosvāmī afirma:
tad evaṁ tat-tad-abhimāna-lakṣaṇa-bhāva-viśeṣeṇa svābhāvika-rāgasya vaiśiṣṭye sati tat-tad-rāga-prayuktā śravaṇa-kīrtana-smaraṇa-pāda-sevana-vandanātma-nivedana-prāyā bhaktis teṣāṁ rāgātmikā bhaktir ity ucyate.... tatas tadīyaṁ rāgaṁ rucyānugacchantī sā rāgānugā.
Cuando sigue los pasos de un devoto de Vṛndāvana, el devoto puro cultiva rāgānugā bhakti.